|| Dvei Mahatmyam||

|| Devi Sapta Sati||

||Chapter 12||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
uttara caritamu
mahāsarasvatī dhyānam
ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasat śītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatām ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
dvādaśō'dhyāyaḥ ||

dēvyuvāca||

ēbhiḥ stavaiśca māṁ nityaṁ stōṣyatē yaḥ samāhitaḥ|
tasyāhaṁ sakalāṁ bhādhāṁ nāśayiṣyāmyasaṁśayam||1||

madhukaiṭabhanāśaṁ ca mahiṣāsura ghātanam|
kīrtayiṣyanti yē tadvad vadhaṁ śuṁbha niśuṁbhayōḥ||2||

aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caika cētasaḥ|
śrōṣyanti caiva yē bhaktyā mama māhātmyamuttamam ||3||

na tēṣāṁ duṣkr̥taṁ kiṁcit duṣkr̥tōtthāna cāpadaḥ|
bhaviṣyati na dāridryaṁ na cai vaiṣṭaviyōjanam||4||

śatrutō na bhayaṁ tasya dasyutō vā na rājataḥ|
na śastrānalatō yaughāt kadācit sambhaviṣyati||5||

tasmānmamaitan māhātmyaṁ paṭhitavyaṁ samāhitaiḥ|
śrōtavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ hi tat||6||

upasargānaśēṣāṁstu mahāmārī samudbhavān|
tathā trividhamutpātaṁ mahātmyaṁ śamayēnmama||7||

yatraitapaṭhyatē samyak nityamāyatanē mama|
sadā na tadvimōkṣyāmi sānnidhyaṁ tatra mē sthitam||8||

balipradānē pūjāyām agnikāryē mahōtsavē|
sarvaṁ mamaitat caritam uccāryaṁ śrāvyamēva ca||9||

jānatā jānatā vāpi balipūjāṁ tathā kr̥tām|
pratīcchiṣyāmyahaṁ prītyā vahni hōmaṁ tathā kr̥tam||10||

śaratkālē mahāpūjā kriyatē yā ca vārṣikī|
tasyāṁ mamaitan māhātmyaṁ śrutvā bhakti samanvitaḥ||11||

sarvabādhāvinirmuktō dhanadhānyasutānvitaḥ|
manuṣyō matprasādēna bhaviṣyati na saṁśayaḥ||12||

śrutvā mamaitanmāhātmyaṁ tathā cōtpattayaḥ śubhāḥ|
parākramaṁ ca yuddhēṣu jāyatē nirbhayaḥ pumān||13||

ripavaḥ saṁkṣayaṁ yānti kalyāṇaṁ cōpapadyatē|
nandatē ca kulaṁ puṁsāṁ mahātmyaṁ mamaśruṇvatām||14||

śānti karmaṇi sarvatra tathā duḥsvapnadarśanē|
grahapīḍāsu cōgrāsu mahātmyaṁ śr̥ṇuyānmama||15||

upasargāḥ śamaṁ yānti grahapīḍāśca dāruṇāḥ|
duḥsvapnaṁ ca nr̥bhirdr̥ṣṭaṁ susvapnamupajāyatē||16||

bālagrahābhibhūtānāṁ bālānāṁ śāntikārakam|
saṅghātabhēdē ca nr̥ṇāṁ maitrīkaraṇamuttamam||17||

durvr̥ttānāmaśēṣāṇāṁ balahānikaraṁ param|
rakṣōbhūta piśācānāṁ paṭhanādēva nāśanam||18||

sarvaṁ mamaitanmāhātmyaṁ mamasannidhikārakam|
paśupuṣpārghyadhūpaiśca gandhadīpaistathōttamaiḥ||19||

viprāṇāṁ bhōjanairhōmaiḥ prōkṣaṇīyaiḥ aharniśam|
anyaiśca vividhairbhōgaiḥ pradānaiḥ vatsarēṇa yā||20||

prītirmē kriyatē sāsmin sakr̥tsucaritē śrutē|
śrutaṁ harati pāpāni tathārōgyaṁ prayacchati||21||

rakṣāṁ karōti bhūtēbhyō janmanāṁ kīrtanaṁ mama|
yuddhēṣu caritaṁ yanmē duṣṭadaityanibarhaṇam ||22||

tasmin śr̥tē vairikr̥taṁ bhayaṁ puṁsāṁ na jāyatē|
yuṣmābhiḥ stutayō yāśca yāśca brahmarṣibhiḥ kr̥tāḥ||23||

brahmaṇā ca kr̥tāstāsu prayacchanti śubhāṁ matim|
araṇyē prāntarē vāpi dāvāgni parivāritaḥ||24||

dasyubhirvā vr̥taḥ śūnyē gr̥hītō vāpi śatrubhiḥ|
siṁhavyāghrānuvyātō vā vanē vā vanahastibhiḥ||25||

rājñā kruddhēna cājñaptō vadhyō bandhagatō'pi vā |
aghūrṇitō vā vātēna sthitaḥ pōtē mahārṇavē||26||

patatsu cāpi śastrēṣu saṁgrāmē bhr̥śadāruṇē|
sarvabādhāsu ghōrāsu vēdānābhyarthitō'pivā||27||

smaran mamaitaccaritaṁ narō mucyēta saṁkaṭāt|
mamaprabhāvāt siṁhādyāt dasyavō vairiṇastathā||28||

dūrādēva palāyantē smaritaścaritaṁ mama|29||

r̥ṣiruvāca||

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā|
paśyatāmēva dēvānāṁ tatraivāntaradhīyata||30||

tē'pi dēvā nirātaṁkāḥ svādhikārānyathāpurā|
yajñabhāgabhujaḥ sarvē cakrurvinihātārayaḥ ||31||

daityāśca dēvyā nihatē śumbhē dēvaripau yudhi|
jagadvidhvaṁsini tasmin mahōgrē'tulavikramē||32||

niśumbhē ca mahāvīryē śēṣāḥ pātāḷamāyuyuḥ||33||

ēvaṁ bhagavatī dēvī sā nityāpi punaḥ punaḥ |
sambhūya kurutē bhūpa jagataḥ paripālanam||34||

tayaitanmōhyatē viśvaṁ saiva viśvaṁ prasūyatē|
sā yācitā ca vijñānaṁ tuṣṭā buddhiṁ prayacchati||35||

vyāptaṁ tayaitatsakalaṁ brahmāṇḍaṁ manujēśvara|
mahākāḷyā mahākālē mahāmārī svarūpayā||36||

saivakālē mahāmārī saiva sr̥ṣṭhirbhavatyajā|
sthitiṁ karōti bhūtānāṁ saiva kālē sanātanī||37||

bhavakālē nr̥ṇāṁ saiva lakṣmīrvr̥ddhipradā gr̥hē|
saivābhāvē tathālakṣmīḥ vināśāyōpajāyatē||38||

stutā sampūjitā puṣpaiḥ dhūpagandhādhibhiḥ tathā|
dadāti vittaṁ puttrāṁśca matiṁ dharmē gatiṁ śubhām||39||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē phalaśruti rnāma
dvādaśō'dhyāyaḥ||

|| ōm tat sat||

=====================================
updated 27 09 2022 0630